|| स्तोत्रे |

मागील पान
सर्व रोग शमनार्थ स्तोत्रम

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतःI दूरादेव पलायते दत्तात्रेयं नमामि तम्II 1 II
यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यतिIभीतिग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम्II 2 II
दद्रुस्फोटककुष्ठादि महामारी विषूचिकाI नश्यन्त्यन्येऽपि रोगाश्च दत्तात्रेयं नमामि तम्II3II
संगजा देशकालोत्था अपि सांक्रमिका गदाःI शाम्यंति यत्समरणतो दत्तात्रेयं नमामि तम्II 4 II
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम्I यन्नामशांतिदं शीघ्र दत्तात्रेयं नमामि तम्II 5 II
त्रिविधोत्पातशमनं विविधारिष्टनाशम्I यन्नाम क्र्रूरभीतिघ्नं दत्तात्रेयं नमामि तम्II 6 II
वैर्यादिकृतमंत्रादि प्रयोगा यस्य कीर्तनात्I नश्यंति देवबाधाश्च दत्तात्रेयं नमामि तम्II 7 II
यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यतेI य ईशः सर्वतस्त्राता दत्तात्रेयं नमामि तम्II 8 II
जयलाभयशः कामदातुर्दत्तस्य यः स्तवम्I भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत्II 9 II


श्रीपाद श्रीवल्लभ स्तोत्रम

काषायवस्त्रं करदण्डधारिणं कमण्डलुं पद्यकरेण शंखम्I
चक्रं गदाविभूषितभूषणाढयं श्रीपादराजं शरणं प्रपद्येII1II
औदुंबरः कल्पवृक्षः कामधेनुश्च संगमःI
चिन्तामणिर्गुरोः पादौ दुर्लभौ भुवनत्रयेII2II
कृते जनार्दनो देवस्त्रेतायां रघुनंदनःI
द्वापरे रामकृष्णौ च कलौ श्रीपादश्रीवल्लभःII3II

अपराधक्षमापर्नस्तोत्रम

रसज्ञावशा तारकं स्वादु लभ्यं गृहितं कदाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्तII1II
वियोन्यन्तरे दैवदाढर्याद्विभो प्राग् गृहीतं कदाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचितII2II
मया मातुर्गर्भस्थितिप्राप्तकष्टाद् गृहीतं कादाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचितII3II
मया जातमात्रेण संमोहितेन गृहीतं कदाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचितII4II
मया क्रीडासक्तचित्तेन बाल्ये गृहीतं कदाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचितII5II
मया यौवनेऽज्ञानतो भोगतोषाद् गृहीतं कदाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचितII6II
मया स्थाविरेऽनिघ्नसर्वेन्दियेण गृहीतं कदाचिन्न ते नाम दत्तI
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचितII7II
ॠषीकेश मे वाङ्मनःकायजातं हरे ज्ञानतोऽ ज्ञानतो विश्वसाक्षिन्II
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित II8II
स्मृतो ध्यात आवाहितोऽस्यर्चितो वा न गीतः स्तुतो वंदितो वा न जप्तः|
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित II9II
दयाब्धिर्भवादृङ् न सागाश्च मादृग्भवत्याप्तमन्तोर्भवान्मे शरण्यःI
यथालम्बनं भूहि भूनिःसृताङ्घ्रेरिति प्रार्थितं दत्तशिष्येण सारम्o II10II

||श्रीगुरू करुणाष्टकम ||

मातेच्या उदरांत मास नव हे राहे तधी अग्निनेII
उष्मा होउनि जंतु दंशिति तया स्नानांत दुर्गंधिनेI
मातेच्या विविधान्नभणरसे केले बहू घाबरेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 1 II
येतो बाहेर सौख्य दुःख न कळे बोलावया येइनाI
देती औषध जे तयासि रूचले ते नेणत्या भावनाII
किरकिर करिति म्हणूनि मारति करे येवोनिया कां बरेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII2 II
किंचित् ज्ञान आले तधीं मज बहू खेळावयाची सवेI
खोडयाही करणे परासि पिडणें हे आवडे आठवेII
होती लोक समस्त तात जननी कोपे जसे दावरेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 3 II
आलें यौवन तो मदांध बनलों विद्याधनाच्या बळेंI
योषित्लंपट होऊनी पितृगुरूज्ञातेंहि धिक्कारिलेII
होय स्त्री अवलोकितांचि मदने मच्चित हे बावरेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 4 II
रोगें ग्रासियले उपाय न चले या औषधाने कधीI
प्रातःस्नानही ब्र्राह्मकर्म नघडे शक्ती नसे विग्रहीII
चिंता श्वासभरे निरंतर मुखीं येईना तुझें नाव रेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 5 II
वृध्दत्वें पुत्रकन्या दिलिस गुरूवरा वांझ नारीस देवाI
वृध्दा तैशीच वंध्या महिषि दुभविली देउनी द्रव्य ठेवाII
छेदूनी घेवडवेल विप्र बहु संतोषविला वरेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 6 II
करूणाघन म्हणूनि वानिति तुला वेदांत शास्त्रज्ञहीI
भक्ताभीष्ट सदाही दूःख हरिसी दुष्टांतका प्रत्यहीI
भृत्या किंचित् दुःखि पाहूनि त्वरें घेसी सख्या धाव रेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 7 II
भीमात्मज तनयासी संसृतिभयें दुःखें बहु ग्रासिलेI
हे दवडा अथवा मनी जरि असे हे पाहिजे भोगिलेI
भोगाया मनि धैर्य देऊनि पदीं देई तुझा ठाव रेI
दत्तात्रया फार दुःख मजला झाले अतां पाव रेII 8 II

मागील पान